कृदन्तरूपाणि - उत् + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उल्लिङ्खनम्
अनीयर्
उल्लिङ्खनीयः - उल्लिङ्खनीया
ण्वुल्
उल्लिङ्खकः - उल्लिङ्खिका
तुमुँन्
उल्लिङ्खयितुम्
तव्य
उल्लिङ्खयितव्यः - उल्लिङ्खयितव्या
तृच्
उल्लिङ्खयिता - उल्लिङ्खयित्री
ल्यप्
उल्लिङ्ख्य
क्तवतुँ
उल्लिङ्खितवान् - उल्लिङ्खितवती
क्त
उल्लिङ्खितः - उल्लिङ्खिता
शतृँ
उल्लिङ्खयन् - उल्लिङ्खयन्ती
शानच्
उल्लिङ्खयमानः - उल्लिङ्खयमाना
यत्
उल्लिङ्ख्यः - उल्लिङ्ख्या
अच्
उल्लिङ्खः - उल्लिङ्खा
युच्
उल्लिङ्खना


सनादि प्रत्ययाः

उपसर्गाः