कृदन्तरूपाणि - प्र + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलिङ्खनम्
अनीयर्
प्रलिङ्खनीयः - प्रलिङ्खनीया
ण्वुल्
प्रलिङ्खकः - प्रलिङ्खिका
तुमुँन्
प्रलिङ्खयितुम्
तव्य
प्रलिङ्खयितव्यः - प्रलिङ्खयितव्या
तृच्
प्रलिङ्खयिता - प्रलिङ्खयित्री
ल्यप्
प्रलिङ्ख्य
क्तवतुँ
प्रलिङ्खितवान् - प्रलिङ्खितवती
क्त
प्रलिङ्खितः - प्रलिङ्खिता
शतृँ
प्रलिङ्खयन् - प्रलिङ्खयन्ती
शानच्
प्रलिङ्खयमानः - प्रलिङ्खयमाना
यत्
प्रलिङ्ख्यः - प्रलिङ्ख्या
अच्
प्रलिङ्खः - प्रलिङ्खा
युच्
प्रलिङ्खना


सनादि प्रत्ययाः

उपसर्गाः