कृदन्तरूपाणि - अप + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपलिङ्खनम्
अनीयर्
अपलिङ्खनीयः - अपलिङ्खनीया
ण्वुल्
अपलिङ्खकः - अपलिङ्खिका
तुमुँन्
अपलिङ्खयितुम्
तव्य
अपलिङ्खयितव्यः - अपलिङ्खयितव्या
तृच्
अपलिङ्खयिता - अपलिङ्खयित्री
ल्यप्
अपलिङ्ख्य
क्तवतुँ
अपलिङ्खितवान् - अपलिङ्खितवती
क्त
अपलिङ्खितः - अपलिङ्खिता
शतृँ
अपलिङ्खयन् - अपलिङ्खयन्ती
शानच्
अपलिङ्खयमानः - अपलिङ्खयमाना
यत्
अपलिङ्ख्यः - अपलिङ्ख्या
अच्
अपलिङ्खः - अपलिङ्खा
युच्
अपलिङ्खना


सनादि प्रत्ययाः

उपसर्गाः