कृदन्तरूपाणि - अव + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलिङ्खनम्
अनीयर्
अवलिङ्खनीयः - अवलिङ्खनीया
ण्वुल्
अवलिङ्खकः - अवलिङ्खिका
तुमुँन्
अवलिङ्खयितुम्
तव्य
अवलिङ्खयितव्यः - अवलिङ्खयितव्या
तृच्
अवलिङ्खयिता - अवलिङ्खयित्री
ल्यप्
अवलिङ्ख्य
क्तवतुँ
अवलिङ्खितवान् - अवलिङ्खितवती
क्त
अवलिङ्खितः - अवलिङ्खिता
शतृँ
अवलिङ्खयन् - अवलिङ्खयन्ती
शानच्
अवलिङ्खयमानः - अवलिङ्खयमाना
यत्
अवलिङ्ख्यः - अवलिङ्ख्या
अच्
अवलिङ्खः - अवलिङ्खा
युच्
अवलिङ्खना


सनादि प्रत्ययाः

उपसर्गाः