कृदन्तरूपाणि - प्रति + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलिङ्खनम्
अनीयर्
प्रतिलिङ्खनीयः - प्रतिलिङ्खनीया
ण्वुल्
प्रतिलिङ्खकः - प्रतिलिङ्खिका
तुमुँन्
प्रतिलिङ्खयितुम्
तव्य
प्रतिलिङ्खयितव्यः - प्रतिलिङ्खयितव्या
तृच्
प्रतिलिङ्खयिता - प्रतिलिङ्खयित्री
ल्यप्
प्रतिलिङ्ख्य
क्तवतुँ
प्रतिलिङ्खितवान् - प्रतिलिङ्खितवती
क्त
प्रतिलिङ्खितः - प्रतिलिङ्खिता
शतृँ
प्रतिलिङ्खयन् - प्रतिलिङ्खयन्ती
शानच्
प्रतिलिङ्खयमानः - प्रतिलिङ्खयमाना
यत्
प्रतिलिङ्ख्यः - प्रतिलिङ्ख्या
अच्
प्रतिलिङ्खः - प्रतिलिङ्खा
युच्
प्रतिलिङ्खना


सनादि प्रत्ययाः

उपसर्गाः