कृदन्तरूपाणि - वि + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विलिङ्खनम्
अनीयर्
विलिङ्खनीयः - विलिङ्खनीया
ण्वुल्
विलिङ्खकः - विलिङ्खिका
तुमुँन्
विलिङ्खयितुम्
तव्य
विलिङ्खयितव्यः - विलिङ्खयितव्या
तृच्
विलिङ्खयिता - विलिङ्खयित्री
ल्यप्
विलिङ्ख्य
क्तवतुँ
विलिङ्खितवान् - विलिङ्खितवती
क्त
विलिङ्खितः - विलिङ्खिता
शतृँ
विलिङ्खयन् - विलिङ्खयन्ती
शानच्
विलिङ्खयमानः - विलिङ्खयमाना
यत्
विलिङ्ख्यः - विलिङ्ख्या
अच्
विलिङ्खः - विलिङ्खा
युच्
विलिङ्खना


सनादि प्रत्ययाः

उपसर्गाः