कृदन्तरूपाणि - दुर् + लिङ्ख् + यङ्लुक् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लेलिङ्खनम्
अनीयर्
दुर्लेलिङ्खनीयः - दुर्लेलिङ्खनीया
ण्वुल्
दुर्लेलिङ्खकः - दुर्लेलिङ्खिका
तुमुँन्
दुर्लेलिङ्खितुम्
तव्य
दुर्लेलिङ्खितव्यः - दुर्लेलिङ्खितव्या
तृच्
दुर्लेलिङ्खिता - दुर्लेलिङ्खित्री
ल्यप्
दुर्लेलिङ्ख्य
क्तवतुँ
दुर्लेलिङ्खितवान् - दुर्लेलिङ्खितवती
क्त
दुर्लेलिङ्खितः - दुर्लेलिङ्खिता
शतृँ
दुर्लेलिङ्खन् - दुर्लेलिङ्खती
ण्यत्
दुर्लेलिङ्ख्यः - दुर्लेलिङ्ख्या
घञ्
दुर्लेलिङ्खः
दुर्लेलिङ्खः - दुर्लेलिङ्खा
दुर्लेलिङ्खा


सनादि प्रत्ययाः

उपसर्गाः