कृदन्तरूपाणि - स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्तोचनम्
अनीयर्
स्तोचनीयः - स्तोचनीया
ण्वुल्
स्तोचकः - स्तोचिका
तुमुँन्
स्तोचितुम्
तव्य
स्तोचितव्यः - स्तोचितव्या
तृच्
स्तोचिता - स्तोचित्री
क्त्वा
स्तुचित्वा / स्तोचित्वा
क्तवतुँ
स्तोचितवान् / स्तुचितवान् - स्तोचितवती / स्तुचितवती
क्त
स्तोचितः / स्तुचितः - स्तोचिता / स्तुचिता
शानच्
स्तोचमानः - स्तोचमाना
ण्यत्
स्तोच्यः - स्तोच्या
घञ्
स्तोचः
स्तुचः - स्तुचा
क्तिन्
स्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः