कृदन्तरूपाणि - प्र + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रस्तोचनम्
अनीयर्
प्रस्तोचनीयः - प्रस्तोचनीया
ण्वुल्
प्रस्तोचकः - प्रस्तोचिका
तुमुँन्
प्रस्तोचितुम्
तव्य
प्रस्तोचितव्यः - प्रस्तोचितव्या
तृच्
प्रस्तोचिता - प्रस्तोचित्री
ल्यप्
प्रस्तुच्य
क्तवतुँ
प्रस्तोचितवान् / प्रस्तुचितवान् - प्रस्तोचितवती / प्रस्तुचितवती
क्त
प्रस्तोचितः / प्रस्तुचितः - प्रस्तोचिता / प्रस्तुचिता
शानच्
प्रस्तोचमानः - प्रस्तोचमाना
ण्यत्
प्रस्तोच्यः - प्रस्तोच्या
घञ्
प्रस्तोचः
प्रस्तुचः - प्रस्तुचा
क्तिन्
प्रस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः