कृदन्तरूपाणि - वि + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विस्तोचनम्
अनीयर्
विस्तोचनीयः - विस्तोचनीया
ण्वुल्
विस्तोचकः - विस्तोचिका
तुमुँन्
विस्तोचितुम्
तव्य
विस्तोचितव्यः - विस्तोचितव्या
तृच्
विस्तोचिता - विस्तोचित्री
ल्यप्
विस्तुच्य
क्तवतुँ
विस्तोचितवान् / विस्तुचितवान् - विस्तोचितवती / विस्तुचितवती
क्त
विस्तोचितः / विस्तुचितः - विस्तोचिता / विस्तुचिता
शानच्
विस्तोचमानः - विस्तोचमाना
ण्यत्
विस्तोच्यः - विस्तोच्या
घञ्
विस्तोचः
विस्तुचः - विस्तुचा
क्तिन्
विस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः