कृदन्तरूपाणि - अनु + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुस्तोचनम्
अनीयर्
अनुस्तोचनीयः - अनुस्तोचनीया
ण्वुल्
अनुस्तोचकः - अनुस्तोचिका
तुमुँन्
अनुस्तोचितुम्
तव्य
अनुस्तोचितव्यः - अनुस्तोचितव्या
तृच्
अनुस्तोचिता - अनुस्तोचित्री
ल्यप्
अनुस्तुच्य
क्तवतुँ
अनुस्तोचितवान् / अनुस्तुचितवान् - अनुस्तोचितवती / अनुस्तुचितवती
क्त
अनुस्तोचितः / अनुस्तुचितः - अनुस्तोचिता / अनुस्तुचिता
शानच्
अनुस्तोचमानः - अनुस्तोचमाना
ण्यत्
अनुस्तोच्यः - अनुस्तोच्या
घञ्
अनुस्तोचः
अनुस्तुचः - अनुस्तुचा
क्तिन्
अनुस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः