कृदन्तरूपाणि - अनु + स्तुच् + णिच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुस्तोचनम्
अनीयर्
अनुस्तोचनीयः - अनुस्तोचनीया
ण्वुल्
अनुस्तोचकः - अनुस्तोचिका
तुमुँन्
अनुस्तोचयितुम्
तव्य
अनुस्तोचयितव्यः - अनुस्तोचयितव्या
तृच्
अनुस्तोचयिता - अनुस्तोचयित्री
ल्यप्
अनुस्तोच्य
क्तवतुँ
अनुस्तोचितवान् - अनुस्तोचितवती
क्त
अनुस्तोचितः - अनुस्तोचिता
शतृँ
अनुस्तोचयन् - अनुस्तोचयन्ती
शानच्
अनुस्तोचयमानः - अनुस्तोचयमाना
यत्
अनुस्तोच्यः - अनुस्तोच्या
अच्
अनुस्तोचः - अनुस्तोचा
युच्
अनुस्तोचना


सनादि प्रत्ययाः

उपसर्गाः