कृदन्तरूपाणि - सु + स्तुच् + णिच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्तोचनम्
अनीयर्
सुस्तोचनीयः - सुस्तोचनीया
ण्वुल्
सुस्तोचकः - सुस्तोचिका
तुमुँन्
सुस्तोचयितुम्
तव्य
सुस्तोचयितव्यः - सुस्तोचयितव्या
तृच्
सुस्तोचयिता - सुस्तोचयित्री
ल्यप्
सुस्तोच्य
क्तवतुँ
सुस्तोचितवान् - सुस्तोचितवती
क्त
सुस्तोचितः - सुस्तोचिता
शतृँ
सुस्तोचयन् - सुस्तोचयन्ती
शानच्
सुस्तोचयमानः - सुस्तोचयमाना
यत्
सुस्तोच्यः - सुस्तोच्या
अच्
सुस्तोचः - सुस्तोचा
युच्
सुस्तोचना


सनादि प्रत्ययाः

उपसर्गाः