कृदन्तरूपाणि - सु + स्तुच् + यङ् + सन् + णिच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुतोष्टुच्येषणम्
अनीयर्
सुतोष्टुच्येषणीयः - सुतोष्टुच्येषणीया
ण्वुल्
सुतोष्टुच्येषकः - सुतोष्टुच्येषिका
तुमुँन्
सुतोष्टुच्येषयितुम्
तव्य
सुतोष्टुच्येषयितव्यः - सुतोष्टुच्येषयितव्या
तृच्
सुतोष्टुच्येषयिता - सुतोष्टुच्येषयित्री
ल्यप्
सुतोष्टुच्येष्य
क्तवतुँ
सुतोष्टुच्येषितवान् - सुतोष्टुच्येषितवती
क्त
सुतोष्टुच्येषितः - सुतोष्टुच्येषिता
शतृँ
सुतोष्टुच्येषयन् - सुतोष्टुच्येषयन्ती
शानच्
सुतोष्टुच्येषयमाणः - सुतोष्टुच्येषयमाणा
यत्
सुतोष्टुच्येष्यः - सुतोष्टुच्येष्या
अच्
सुतोष्टुच्येषः - सुतोष्टुच्येषा
घञ्
सुतोष्टुच्येषः
सुतोष्टुच्येषा


सनादि प्रत्ययाः

उपसर्गाः