कृदन्तरूपाणि - सु + स्तुच् + यङ् + णिच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुतोष्टुचनम्
अनीयर्
सुतोष्टुचनीयः - सुतोष्टुचनीया
ण्वुल्
सुतोष्टुचकः - सुतोष्टुचिका
तुमुँन्
सुतोष्टुच्ययितुम्
तव्य
सुतोष्टुच्ययितव्यः - सुतोष्टुच्ययितव्या
तृच्
सुतोष्टुच्ययिता - सुतोष्टुच्ययित्री
ल्यप्
सुतोष्टुच्य
क्तवतुँ
सुतोष्टुच्यितवान् - सुतोष्टुच्यितवती
क्त
सुतोष्टुच्यितः - सुतोष्टुच्यिता
शतृँ
सुतोष्टुच्ययन् - सुतोष्टुच्ययन्ती
शानच्
सुतोष्टुच्ययमानः - सुतोष्टुच्ययमाना
यत्
सुतोष्टुच्यः - सुतोष्टुच्या
अच्
सुतोष्टुचः - सुतोष्टुचा
सुतोष्टुचा


सनादि प्रत्ययाः

उपसर्गाः