कृदन्तरूपाणि - स्तुच् + णिच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्तोचनम्
अनीयर्
स्तोचनीयः - स्तोचनीया
ण्वुल्
स्तोचकः - स्तोचिका
तुमुँन्
स्तोचयितुम्
तव्य
स्तोचयितव्यः - स्तोचयितव्या
तृच्
स्तोचयिता - स्तोचयित्री
क्त्वा
स्तोचयित्वा
क्तवतुँ
स्तोचितवान् - स्तोचितवती
क्त
स्तोचितः - स्तोचिता
शतृँ
स्तोचयन् - स्तोचयन्ती
शानच्
स्तोचयमानः - स्तोचयमाना
यत्
स्तोच्यः - स्तोच्या
अच्
स्तोचः - स्तोचा
युच्
स्तोचना


सनादि प्रत्ययाः

उपसर्गाः