कृदन्तरूपाणि - स्तुच् + णिच्+सन् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुष्टोचयिषणम्
अनीयर्
तुष्टोचयिषणीयः - तुष्टोचयिषणीया
ण्वुल्
तुष्टोचयिषकः - तुष्टोचयिषिका
तुमुँन्
तुष्टोचयिषितुम्
तव्य
तुष्टोचयिषितव्यः - तुष्टोचयिषितव्या
तृच्
तुष्टोचयिषिता - तुष्टोचयिषित्री
क्त्वा
तुष्टोचयिषित्वा
क्तवतुँ
तुष्टोचयिषितवान् - तुष्टोचयिषितवती
क्त
तुष्टोचयिषितः - तुष्टोचयिषिता
शतृँ
तुष्टोचयिषन् - तुष्टोचयिषन्ती
शानच्
तुष्टोचयिषमाणः - तुष्टोचयिषमाणा
यत्
तुष्टोचयिष्यः - तुष्टोचयिष्या
अच्
तुष्टोचयिषः - तुष्टोचयिषा
घञ्
तुष्टोचयिषः
तुष्टोचयिषा


सनादि प्रत्ययाः

उपसर्गाः