कृदन्तरूपाणि - स्तुच् + सन् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुस्तुचिषणम् / तुस्तोचिषणम्
अनीयर्
तुस्तुचिषणीयः / तुस्तोचिषणीयः - तुस्तुचिषणीया / तुस्तोचिषणीया
ण्वुल्
तुस्तुचिषकः / तुस्तोचिषकः - तुस्तुचिषिका / तुस्तोचिषिका
तुमुँन्
तुस्तुचिषितुम् / तुस्तोचिषितुम्
तव्य
तुस्तुचिषितव्यः / तुस्तोचिषितव्यः - तुस्तुचिषितव्या / तुस्तोचिषितव्या
तृच्
तुस्तुचिषिता / तुस्तोचिषिता - तुस्तुचिषित्री / तुस्तोचिषित्री
क्त्वा
तुस्तुचिषित्वा / तुस्तोचिषित्वा
क्तवतुँ
तुस्तुचिषितवान् / तुस्तोचिषितवान् - तुस्तुचिषितवती / तुस्तोचिषितवती
क्त
तुस्तुचिषितः / तुस्तोचिषितः - तुस्तुचिषिता / तुस्तोचिषिता
शानच्
तुस्तुचिषमाणः / तुस्तोचिषमाणः - तुस्तुचिषमाणा / तुस्तोचिषमाणा
यत्
तुस्तुचिष्यः / तुस्तोचिष्यः - तुस्तुचिष्या / तुस्तोचिष्या
अच्
तुस्तुचिषः / तुस्तोचिषः - तुस्तुचिषा - तुस्तोचिषा
घञ्
तुस्तुचिषः / तुस्तोचिषः
तुस्तुचिषा / तुस्तोचिषा


सनादि प्रत्ययाः

उपसर्गाः