कृदन्तरूपाणि - प्रति + स्तुच् + णिच्+सन् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितुष्टोचयिषणम्
अनीयर्
प्रतितुष्टोचयिषणीयः - प्रतितुष्टोचयिषणीया
ण्वुल्
प्रतितुष्टोचयिषकः - प्रतितुष्टोचयिषिका
तुमुँन्
प्रतितुष्टोचयिषितुम्
तव्य
प्रतितुष्टोचयिषितव्यः - प्रतितुष्टोचयिषितव्या
तृच्
प्रतितुष्टोचयिषिता - प्रतितुष्टोचयिषित्री
ल्यप्
प्रतितुष्टोचयिष्य
क्तवतुँ
प्रतितुष्टोचयिषितवान् - प्रतितुष्टोचयिषितवती
क्त
प्रतितुष्टोचयिषितः - प्रतितुष्टोचयिषिता
शतृँ
प्रतितुष्टोचयिषन् - प्रतितुष्टोचयिषन्ती
शानच्
प्रतितुष्टोचयिषमाणः - प्रतितुष्टोचयिषमाणा
यत्
प्रतितुष्टोचयिष्यः - प्रतितुष्टोचयिष्या
अच्
प्रतितुष्टोचयिषः - प्रतितुष्टोचयिषा
घञ्
प्रतितुष्टोचयिषः
प्रतितुष्टोचयिषा


सनादि प्रत्ययाः

उपसर्गाः