कृदन्तरूपाणि - प्रति + स्तुच् + यङ्लुक् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितोष्टोचनम्
अनीयर्
प्रतितोष्टोचनीयः - प्रतितोष्टोचनीया
ण्वुल्
प्रतितोष्टोचकः - प्रतितोष्टोचिका
तुमुँन्
प्रतितोष्टोचितुम्
तव्य
प्रतितोष्टोचितव्यः - प्रतितोष्टोचितव्या
तृच्
प्रतितोष्टोचिता - प्रतितोष्टोचित्री
ल्यप्
प्रतितोष्टुच्य
क्तवतुँ
प्रतितोष्टोचितवान् / प्रतितोष्टुचितवान् - प्रतितोष्टोचितवती / प्रतितोष्टुचितवती
क्त
प्रतितोष्टोचितः / प्रतितोष्टुचितः - प्रतितोष्टोचिता / प्रतितोष्टुचिता
शतृँ
प्रतितोष्टुचन् - प्रतितोष्टुचती
ण्यत्
प्रतितोष्टोच्यः - प्रतितोष्टोच्या
घञ्
प्रतितोष्टोचः
प्रतितोष्टुचः - प्रतितोष्टुचा
प्रतितोष्टोचा


सनादि प्रत्ययाः

उपसर्गाः