कृदन्तरूपाणि - प्रति + स्तुच् + णिच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिस्तोचनम्
अनीयर्
प्रतिस्तोचनीयः - प्रतिस्तोचनीया
ण्वुल्
प्रतिस्तोचकः - प्रतिस्तोचिका
तुमुँन्
प्रतिस्तोचयितुम्
तव्य
प्रतिस्तोचयितव्यः - प्रतिस्तोचयितव्या
तृच्
प्रतिस्तोचयिता - प्रतिस्तोचयित्री
ल्यप्
प्रतिस्तोच्य
क्तवतुँ
प्रतिस्तोचितवान् - प्रतिस्तोचितवती
क्त
प्रतिस्तोचितः - प्रतिस्तोचिता
शतृँ
प्रतिस्तोचयन् - प्रतिस्तोचयन्ती
शानच्
प्रतिस्तोचयमानः - प्रतिस्तोचयमाना
यत्
प्रतिस्तोच्यः - प्रतिस्तोच्या
अच्
प्रतिस्तोचः - प्रतिस्तोचा
युच्
प्रतिस्तोचना


सनादि प्रत्ययाः

उपसर्गाः