कृदन्तरूपाणि - वि + स्तुच् + णिच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विस्तोचनम्
अनीयर्
विस्तोचनीयः - विस्तोचनीया
ण्वुल्
विस्तोचकः - विस्तोचिका
तुमुँन्
विस्तोचयितुम्
तव्य
विस्तोचयितव्यः - विस्तोचयितव्या
तृच्
विस्तोचयिता - विस्तोचयित्री
ल्यप्
विस्तोच्य
क्तवतुँ
विस्तोचितवान् - विस्तोचितवती
क्त
विस्तोचितः - विस्तोचिता
शतृँ
विस्तोचयन् - विस्तोचयन्ती
शानच्
विस्तोचयमानः - विस्तोचयमाना
यत्
विस्तोच्यः - विस्तोच्या
अच्
विस्तोचः - विस्तोचा
युच्
विस्तोचना


सनादि प्रत्ययाः

उपसर्गाः