कृदन्तरूपाणि - वि + स्तुच् + सन् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितुस्तुचिषणम् / वितुस्तोचिषणम्
अनीयर्
वितुस्तुचिषणीयः / वितुस्तोचिषणीयः - वितुस्तुचिषणीया / वितुस्तोचिषणीया
ण्वुल्
वितुस्तुचिषकः / वितुस्तोचिषकः - वितुस्तुचिषिका / वितुस्तोचिषिका
तुमुँन्
वितुस्तुचिषितुम् / वितुस्तोचिषितुम्
तव्य
वितुस्तुचिषितव्यः / वितुस्तोचिषितव्यः - वितुस्तुचिषितव्या / वितुस्तोचिषितव्या
तृच्
वितुस्तुचिषिता / वितुस्तोचिषिता - वितुस्तुचिषित्री / वितुस्तोचिषित्री
ल्यप्
वितुस्तुचिष्य / वितुस्तोचिष्य
क्तवतुँ
वितुस्तुचिषितवान् / वितुस्तोचिषितवान् - वितुस्तुचिषितवती / वितुस्तोचिषितवती
क्त
वितुस्तुचिषितः / वितुस्तोचिषितः - वितुस्तुचिषिता / वितुस्तोचिषिता
शानच्
वितुस्तुचिषमाणः / वितुस्तोचिषमाणः - वितुस्तुचिषमाणा / वितुस्तोचिषमाणा
यत्
वितुस्तुचिष्यः / वितुस्तोचिष्यः - वितुस्तुचिष्या / वितुस्तोचिष्या
अच्
वितुस्तुचिषः / वितुस्तोचिषः - वितुस्तुचिषा - वितुस्तोचिषा
घञ्
वितुस्तुचिषः / वितुस्तोचिषः
वितुस्तुचिषा / वितुस्तोचिषा


सनादि प्रत्ययाः

उपसर्गाः