कृदन्तरूपाणि - अनु + स्तुच् + सन् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतुस्तुचिषणम् / अनुतुस्तोचिषणम्
अनीयर्
अनुतुस्तुचिषणीयः / अनुतुस्तोचिषणीयः - अनुतुस्तुचिषणीया / अनुतुस्तोचिषणीया
ण्वुल्
अनुतुस्तुचिषकः / अनुतुस्तोचिषकः - अनुतुस्तुचिषिका / अनुतुस्तोचिषिका
तुमुँन्
अनुतुस्तुचिषितुम् / अनुतुस्तोचिषितुम्
तव्य
अनुतुस्तुचिषितव्यः / अनुतुस्तोचिषितव्यः - अनुतुस्तुचिषितव्या / अनुतुस्तोचिषितव्या
तृच्
अनुतुस्तुचिषिता / अनुतुस्तोचिषिता - अनुतुस्तुचिषित्री / अनुतुस्तोचिषित्री
ल्यप्
अनुतुस्तुचिष्य / अनुतुस्तोचिष्य
क्तवतुँ
अनुतुस्तुचिषितवान् / अनुतुस्तोचिषितवान् - अनुतुस्तुचिषितवती / अनुतुस्तोचिषितवती
क्त
अनुतुस्तुचिषितः / अनुतुस्तोचिषितः - अनुतुस्तुचिषिता / अनुतुस्तोचिषिता
शानच्
अनुतुस्तुचिषमाणः / अनुतुस्तोचिषमाणः - अनुतुस्तुचिषमाणा / अनुतुस्तोचिषमाणा
यत्
अनुतुस्तुचिष्यः / अनुतुस्तोचिष्यः - अनुतुस्तुचिष्या / अनुतुस्तोचिष्या
अच्
अनुतुस्तुचिषः / अनुतुस्तोचिषः - अनुतुस्तुचिषा - अनुतुस्तोचिषा
घञ्
अनुतुस्तुचिषः / अनुतुस्तोचिषः
अनुतुस्तुचिषा / अनुतुस्तोचिषा


सनादि प्रत्ययाः

उपसर्गाः