कृदन्तरूपाणि - अप + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपस्तोचनम्
अनीयर्
अपस्तोचनीयः - अपस्तोचनीया
ण्वुल्
अपस्तोचकः - अपस्तोचिका
तुमुँन्
अपस्तोचितुम्
तव्य
अपस्तोचितव्यः - अपस्तोचितव्या
तृच्
अपस्तोचिता - अपस्तोचित्री
ल्यप्
अपस्तुच्य
क्तवतुँ
अपस्तोचितवान् / अपस्तुचितवान् - अपस्तोचितवती / अपस्तुचितवती
क्त
अपस्तोचितः / अपस्तुचितः - अपस्तोचिता / अपस्तुचिता
शानच्
अपस्तोचमानः - अपस्तोचमाना
ण्यत्
अपस्तोच्यः - अपस्तोच्या
घञ्
अपस्तोचः
अपस्तुचः - अपस्तुचा
क्तिन्
अपस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः