कृदन्तरूपाणि - निर् + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तोचनम् / निःस्तोचनम् / निस्स्तोचनम्
अनीयर्
निस्तोचनीयः / निःस्तोचनीयः / निस्स्तोचनीयः - निस्तोचनीया / निःस्तोचनीया / निस्स्तोचनीया
ण्वुल्
निस्तोचकः / निःस्तोचकः / निस्स्तोचकः - निस्तोचिका / निःस्तोचिका / निस्स्तोचिका
तुमुँन्
निस्तोचितुम् / निःस्तोचितुम् / निस्स्तोचितुम्
तव्य
निस्तोचितव्यः / निःस्तोचितव्यः / निस्स्तोचितव्यः - निस्तोचितव्या / निःस्तोचितव्या / निस्स्तोचितव्या
तृच्
निस्तोचिता / निःस्तोचिता / निस्स्तोचिता - निस्तोचित्री / निःस्तोचित्री / निस्स्तोचित्री
ल्यप्
निस्तुच्य / निःस्तुच्य / निस्स्तुच्य
क्तवतुँ
निस्तोचितवान् / निःस्तोचितवान् / निस्स्तोचितवान् / निस्तुचितवान् / निःस्तुचितवान् / निस्स्तुचितवान् - निस्तोचितवती / निःस्तोचितवती / निस्स्तोचितवती / निस्तुचितवती / निःस्तुचितवती / निस्स्तुचितवती
क्त
निस्तोचितः / निःस्तोचितः / निस्स्तोचितः / निस्तुचितः / निःस्तुचितः / निस्स्तुचितः - निस्तोचिता / निःस्तोचिता / निस्स्तोचिता / निस्तुचिता / निःस्तुचिता / निस्स्तुचिता
शानच्
निस्तोचमानः / निःस्तोचमानः / निस्स्तोचमानः - निस्तोचमाना / निःस्तोचमाना / निस्स्तोचमाना
ण्यत्
निस्तोच्यः / निःस्तोच्यः / निस्स्तोच्यः - निस्तोच्या / निःस्तोच्या / निस्स्तोच्या
घञ्
निस्तोचः / निःस्तोचः / निस्स्तोचः
निस्तुचः / निःस्तुचः / निस्स्तुचः - निस्तुचा / निःस्तुचा / निस्स्तुचा
क्तिन्
निस्तुक्तिः / निःस्तुक्तिः / निस्स्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः