कृदन्तरूपाणि - उत् + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्स्तोचनम्
अनीयर्
उत्स्तोचनीयः - उत्स्तोचनीया
ण्वुल्
उत्स्तोचकः - उत्स्तोचिका
तुमुँन्
उत्स्तोचितुम्
तव्य
उत्स्तोचितव्यः - उत्स्तोचितव्या
तृच्
उत्स्तोचिता - उत्स्तोचित्री
ल्यप्
उत्स्तुच्य
क्तवतुँ
उत्स्तोचितवान् / उत्स्तुचितवान् - उत्स्तोचितवती / उत्स्तुचितवती
क्त
उत्स्तोचितः / उत्स्तुचितः - उत्स्तोचिता / उत्स्तुचिता
शानच्
उत्स्तोचमानः - उत्स्तोचमाना
ण्यत्
उत्स्तोच्यः - उत्स्तोच्या
घञ्
उत्स्तोचः
उत्स्तुचः - उत्स्तुचा
क्तिन्
उत्स्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः