कृदन्तरूपाणि - सम् + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संस्तोचनम्
अनीयर्
संस्तोचनीयः - संस्तोचनीया
ण्वुल्
संस्तोचकः - संस्तोचिका
तुमुँन्
संस्तोचितुम्
तव्य
संस्तोचितव्यः - संस्तोचितव्या
तृच्
संस्तोचिता - संस्तोचित्री
ल्यप्
संस्तुच्य
क्तवतुँ
संस्तोचितवान् / संस्तुचितवान् - संस्तोचितवती / संस्तुचितवती
क्त
संस्तोचितः / संस्तुचितः - संस्तोचिता / संस्तुचिता
शानच्
संस्तोचमानः - संस्तोचमाना
ण्यत्
संस्तोच्यः - संस्तोच्या
घञ्
संस्तोचः
संस्तुचः - संस्तुचा
क्तिन्
संस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः