कृदन्तरूपाणि - सम् + स्तुच् + ण्यत् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
संस्तोच्य (पुं)
संस्तोच्यः
संस्तोच्या (स्त्री)
संस्तोच्या
संस्तोच्य (नपुं)
संस्तोच्यम्