कृदन्तरूपाणि - उप + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपस्तोचनम्
अनीयर्
उपस्तोचनीयः - उपस्तोचनीया
ण्वुल्
उपस्तोचकः - उपस्तोचिका
तुमुँन्
उपस्तोचितुम्
तव्य
उपस्तोचितव्यः - उपस्तोचितव्या
तृच्
उपस्तोचिता - उपस्तोचित्री
ल्यप्
उपस्तुच्य
क्तवतुँ
उपस्तोचितवान् / उपस्तुचितवान् - उपस्तोचितवती / उपस्तुचितवती
क्त
उपस्तोचितः / उपस्तुचितः - उपस्तोचिता / उपस्तुचिता
शानच्
उपस्तोचमानः - उपस्तोचमाना
ण्यत्
उपस्तोच्यः - उपस्तोच्या
घञ्
उपस्तोचः
उपस्तुचः - उपस्तुचा
क्तिन्
उपस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः