कृदन्तरूपाणि - अति + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिस्तोचनम्
अनीयर्
अतिस्तोचनीयः - अतिस्तोचनीया
ण्वुल्
अतिस्तोचकः - अतिस्तोचिका
तुमुँन्
अतिस्तोचितुम्
तव्य
अतिस्तोचितव्यः - अतिस्तोचितव्या
तृच्
अतिस्तोचिता - अतिस्तोचित्री
ल्यप्
अतिस्तुच्य
क्तवतुँ
अतिस्तोचितवान् / अतिस्तुचितवान् - अतिस्तोचितवती / अतिस्तुचितवती
क्त
अतिस्तोचितः / अतिस्तुचितः - अतिस्तोचिता / अतिस्तुचिता
शानच्
अतिस्तोचमानः - अतिस्तोचमाना
ण्यत्
अतिस्तोच्यः - अतिस्तोच्या
घञ्
अतिस्तोचः
अतिस्तुचः - अतिस्तुचा
क्तिन्
अतिस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः