कृदन्तरूपाणि - अपि + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिस्तोचनम्
अनीयर्
अपिस्तोचनीयः - अपिस्तोचनीया
ण्वुल्
अपिस्तोचकः - अपिस्तोचिका
तुमुँन्
अपिस्तोचितुम्
तव्य
अपिस्तोचितव्यः - अपिस्तोचितव्या
तृच्
अपिस्तोचिता - अपिस्तोचित्री
ल्यप्
अपिस्तुच्य
क्तवतुँ
अपिस्तोचितवान् / अपिस्तुचितवान् - अपिस्तोचितवती / अपिस्तुचितवती
क्त
अपिस्तोचितः / अपिस्तुचितः - अपिस्तोचिता / अपिस्तुचिता
शानच्
अपिस्तोचमानः - अपिस्तोचमाना
ण्यत्
अपिस्तोच्यः - अपिस्तोच्या
घञ्
अपिस्तोचः
अपिस्तुचः - अपिस्तुचा
क्तिन्
अपिस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः