कृदन्तरूपाणि - वि + स्तुच् + क्तवतुँ - ष्टुचँ प्रसादे - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
विस्तोचितवत् (पुं)
विस्तोचितवान्
विस्तुचितवत् (पुं)
विस्तुचितवान्
विस्तोचितवती (स्त्री)
विस्तोचितवती
विस्तुचितवती (स्त्री)
विस्तुचितवती
विस्तोचितवत् (नपुं)
विस्तोचितवत् / विस्तोचितवद्
विस्तुचितवत् (नपुं)
विस्तुचितवत् / विस्तुचितवद्