संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्तिन् = स्तोचिता / स्तुचिता
स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क (नपुं) = स्तोचनीयः
स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्तवतुँ (नपुं) = स्तुचित्वा / स्तोचित्वा
स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्त्वा = स्तुचित्वा
स्तुच् - ष्टुचँ प्रसादे भ्वादिः + ण्वुल् (पुं) = स्तोच्यम्