कृदन्तरूपाणि - सु + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुहूर्छनम्
अनीयर्
सुहूर्छनीयः - सुहूर्छनीया
ण्वुल्
सुहूर्छकः - सुहूर्छिका
तुमुँन्
सुहूर्छितुम्
तव्य
सुहूर्छितव्यः - सुहूर्छितव्या
तृच्
सुहूर्छिता - सुहूर्छित्री
ल्यप्
सुहूर्छ्य
क्तवतुँ
सुहूर्णवान् - सुहूर्णवती
क्त
सुहूर्णः - सुहूर्णा
शतृँ
सुहूर्छन् - सुहूर्छन्ती
ण्यत्
सुहूर्छ्यः - सुहूर्छ्या
अच्
सुहूर्छः - सुहूर्छा
घञ्
सुहूर्छः
क्तिन्
सुहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः