कृदन्तरूपाणि - नि + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निहूर्छनम्
अनीयर्
निहूर्छनीयः - निहूर्छनीया
ण्वुल्
निहूर्छकः - निहूर्छिका
तुमुँन्
निहूर्छितुम्
तव्य
निहूर्छितव्यः - निहूर्छितव्या
तृच्
निहूर्छिता - निहूर्छित्री
ल्यप्
निहूर्छ्य
क्तवतुँ
निहूर्णवान् - निहूर्णवती
क्त
निहूर्णः - निहूर्णा
शतृँ
निहूर्छन् - निहूर्छन्ती
ण्यत्
निहूर्छ्यः - निहूर्छ्या
अच्
निहूर्छः - निहूर्छा
घञ्
निहूर्छः
क्तिन्
निहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः