कृदन्तरूपाणि - अनु + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुहूर्छनम्
अनीयर्
अनुहूर्छनीयः - अनुहूर्छनीया
ण्वुल्
अनुहूर्छकः - अनुहूर्छिका
तुमुँन्
अनुहूर्छितुम्
तव्य
अनुहूर्छितव्यः - अनुहूर्छितव्या
तृच्
अनुहूर्छिता - अनुहूर्छित्री
ल्यप्
अनुहूर्छ्य
क्तवतुँ
अनुहूर्णवान् - अनुहूर्णवती
क्त
अनुहूर्णः - अनुहूर्णा
शतृँ
अनुहूर्छन् - अनुहूर्छन्ती
ण्यत्
अनुहूर्छ्यः - अनुहूर्छ्या
अच्
अनुहूर्छः - अनुहूर्छा
घञ्
अनुहूर्छः
क्तिन्
अनुहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः