कृदन्तरूपाणि - परि + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिहूर्छनम्
अनीयर्
परिहूर्छनीयः - परिहूर्छनीया
ण्वुल्
परिहूर्छकः - परिहूर्छिका
तुमुँन्
परिहूर्छितुम्
तव्य
परिहूर्छितव्यः - परिहूर्छितव्या
तृच्
परिहूर्छिता - परिहूर्छित्री
ल्यप्
परिहूर्छ्य
क्तवतुँ
परिहूर्णवान् - परिहूर्णवती
क्त
परिहूर्णः - परिहूर्णा
शतृँ
परिहूर्छन् - परिहूर्छन्ती
ण्यत्
परिहूर्छ्यः - परिहूर्छ्या
अच्
परिहूर्छः - परिहूर्छा
घञ्
परिहूर्छः
क्तिन्
परिहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः