कृदन्तरूपाणि - वि + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विहूर्छनम्
अनीयर्
विहूर्छनीयः - विहूर्छनीया
ण्वुल्
विहूर्छकः - विहूर्छिका
तुमुँन्
विहूर्छितुम्
तव्य
विहूर्छितव्यः - विहूर्छितव्या
तृच्
विहूर्छिता - विहूर्छित्री
ल्यप्
विहूर्छ्य
क्तवतुँ
विहूर्णवान् - विहूर्णवती
क्त
विहूर्णः - विहूर्णा
शतृँ
विहूर्छन् - विहूर्छन्ती
ण्यत्
विहूर्छ्यः - विहूर्छ्या
अच्
विहूर्छः - विहूर्छा
घञ्
विहूर्छः
क्तिन्
विहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः