कृदन्तरूपाणि - परा + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराहूर्छनम्
अनीयर्
पराहूर्छनीयः - पराहूर्छनीया
ण्वुल्
पराहूर्छकः - पराहूर्छिका
तुमुँन्
पराहूर्छितुम्
तव्य
पराहूर्छितव्यः - पराहूर्छितव्या
तृच्
पराहूर्छिता - पराहूर्छित्री
ल्यप्
पराहूर्छ्य
क्तवतुँ
पराहूर्णवान् - पराहूर्णवती
क्त
पराहूर्णः - पराहूर्णा
शतृँ
पराहूर्छन् - पराहूर्छन्ती
ण्यत्
पराहूर्छ्यः - पराहूर्छ्या
अच्
पराहूर्छः - पराहूर्छा
घञ्
पराहूर्छः
क्तिन्
पराहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः