कृदन्तरूपाणि - प्रति + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिहूर्छनम्
अनीयर्
प्रतिहूर्छनीयः - प्रतिहूर्छनीया
ण्वुल्
प्रतिहूर्छकः - प्रतिहूर्छिका
तुमुँन्
प्रतिहूर्छितुम्
तव्य
प्रतिहूर्छितव्यः - प्रतिहूर्छितव्या
तृच्
प्रतिहूर्छिता - प्रतिहूर्छित्री
ल्यप्
प्रतिहूर्छ्य
क्तवतुँ
प्रतिहूर्णवान् - प्रतिहूर्णवती
क्त
प्रतिहूर्णः - प्रतिहूर्णा
शतृँ
प्रतिहूर्छन् - प्रतिहूर्छन्ती
ण्यत्
प्रतिहूर्छ्यः - प्रतिहूर्छ्या
अच्
प्रतिहूर्छः - प्रतिहूर्छा
घञ्
प्रतिहूर्छः
क्तिन्
प्रतिहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः