कृदन्तरूपाणि - अप + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपहूर्छनम्
अनीयर्
अपहूर्छनीयः - अपहूर्छनीया
ण्वुल्
अपहूर्छकः - अपहूर्छिका
तुमुँन्
अपहूर्छितुम्
तव्य
अपहूर्छितव्यः - अपहूर्छितव्या
तृच्
अपहूर्छिता - अपहूर्छित्री
ल्यप्
अपहूर्छ्य
क्तवतुँ
अपहूर्णवान् - अपहूर्णवती
क्त
अपहूर्णः - अपहूर्णा
शतृँ
अपहूर्छन् - अपहूर्छन्ती
ण्यत्
अपहूर्छ्यः - अपहूर्छ्या
अच्
अपहूर्छः - अपहूर्छा
घञ्
अपहूर्छः
क्तिन्
अपहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः