कृदन्तरूपाणि - आङ् + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आहूर्छनम्
अनीयर्
आहूर्छनीयः - आहूर्छनीया
ण्वुल्
आहूर्छकः - आहूर्छिका
तुमुँन्
आहूर्छितुम्
तव्य
आहूर्छितव्यः - आहूर्छितव्या
तृच्
आहूर्छिता - आहूर्छित्री
ल्यप्
आहूर्छ्य
क्तवतुँ
आहूर्णवान् - आहूर्णवती
क्त
आहूर्णः - आहूर्णा
शतृँ
आहूर्छन् - आहूर्छन्ती
ण्यत्
आहूर्छ्यः - आहूर्छ्या
अच्
आहूर्छः - आहूर्छा
घञ्
आहूर्छः
क्तिन्
आहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः