कृदन्तरूपाणि - निस् + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्हूर्छनम्
अनीयर्
निर्हूर्छनीयः - निर्हूर्छनीया
ण्वुल्
निर्हूर्छकः - निर्हूर्छिका
तुमुँन्
निर्हूर्छितुम्
तव्य
निर्हूर्छितव्यः - निर्हूर्छितव्या
तृच्
निर्हूर्छिता - निर्हूर्छित्री
ल्यप्
निर्हूर्छ्य
क्तवतुँ
निर्हूर्णवान् - निर्हूर्णवती
क्त
निर्हूर्णः - निर्हूर्णा
शतृँ
निर्हूर्छन् - निर्हूर्छन्ती
ण्यत्
निर्हूर्छ्यः - निर्हूर्छ्या
अच्
निर्हूर्छः - निर्हूर्छा
घञ्
निर्हूर्छः
क्तिन्
निर्हूर्तिः


सनादि प्रत्ययाः

उपसर्गाः