कृदन्तरूपाणि - अभि + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिहूर्छनम्
अनीयर्
अभिहूर्छनीयः - अभिहूर्छनीया
ण्वुल्
अभिहूर्छकः - अभिहूर्छिका
तुमुँन्
अभिहूर्छितुम्
तव्य
अभिहूर्छितव्यः - अभिहूर्छितव्या
तृच्
अभिहूर्छिता - अभिहूर्छित्री
ल्यप्
अभिहूर्छ्य
क्तवतुँ
अभिहूर्णवान् - अभिहूर्णवती
क्त
अभिहूर्णः - अभिहूर्णा
शतृँ
अभिहूर्छन् - अभिहूर्छन्ती
ण्यत्
अभिहूर्छ्यः - अभिहूर्छ्या
अच्
अभिहूर्छः - अभिहूर्छा
घञ्
अभिहूर्छः
क्तिन्
अभिहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः