कृदन्तरूपाणि - दुर् + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्हूर्छनम्
अनीयर्
दुर्हूर्छनीयः - दुर्हूर्छनीया
ण्वुल्
दुर्हूर्छकः - दुर्हूर्छिका
तुमुँन्
दुर्हूर्छितुम्
तव्य
दुर्हूर्छितव्यः - दुर्हूर्छितव्या
तृच्
दुर्हूर्छिता - दुर्हूर्छित्री
ल्यप्
दुर्हूर्छ्य
क्तवतुँ
दुर्हूर्णवान् - दुर्हूर्णवती
क्त
दुर्हूर्णः - दुर्हूर्णा
शतृँ
दुर्हूर्छन् - दुर्हूर्छन्ती
ण्यत्
दुर्हूर्छ्यः - दुर्हूर्छ्या
अच्
दुर्हूर्छः - दुर्हूर्छा
घञ्
दुर्हूर्छः
क्तिन्
दुर्हूर्तिः


सनादि प्रत्ययाः

उपसर्गाः