कृदन्तरूपाणि - अधि + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिहूर्छनम्
अनीयर्
अधिहूर्छनीयः - अधिहूर्छनीया
ण्वुल्
अधिहूर्छकः - अधिहूर्छिका
तुमुँन्
अधिहूर्छितुम्
तव्य
अधिहूर्छितव्यः - अधिहूर्छितव्या
तृच्
अधिहूर्छिता - अधिहूर्छित्री
ल्यप्
अधिहूर्छ्य
क्तवतुँ
अधिहूर्णवान् - अधिहूर्णवती
क्त
अधिहूर्णः - अधिहूर्णा
शतृँ
अधिहूर्छन् - अधिहूर्छन्ती
ण्यत्
अधिहूर्छ्यः - अधिहूर्छ्या
अच्
अधिहूर्छः - अधिहूर्छा
घञ्
अधिहूर्छः
क्तिन्
अधिहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः