कृदन्तरूपाणि - सम् + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संहूर्छनम्
अनीयर्
संहूर्छनीयः - संहूर्छनीया
ण्वुल्
संहूर्छकः - संहूर्छिका
तुमुँन्
संहूर्छितुम्
तव्य
संहूर्छितव्यः - संहूर्छितव्या
तृच्
संहूर्छिता - संहूर्छित्री
ल्यप्
संहूर्छ्य
क्तवतुँ
संहूर्णवान् - संहूर्णवती
क्त
संहूर्णः - संहूर्णा
शतृँ
संहूर्छन् - संहूर्छन्ती
ण्यत्
संहूर्छ्यः - संहूर्छ्या
अच्
संहूर्छः - संहूर्छा
घञ्
संहूर्छः
क्तिन्
संहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः