कृदन्तरूपाणि - प्र + हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रहूर्छनम्
अनीयर्
प्रहूर्छनीयः - प्रहूर्छनीया
ण्वुल्
प्रहूर्छकः - प्रहूर्छिका
तुमुँन्
प्रहूर्छितुम्
तव्य
प्रहूर्छितव्यः - प्रहूर्छितव्या
तृच्
प्रहूर्छिता - प्रहूर्छित्री
ल्यप्
प्रहूर्छ्य
क्तवतुँ
प्रहूर्णवान् - प्रहूर्णवती
क्त
प्रहूर्णः - प्रहूर्णा
शतृँ
प्रहूर्छन् - प्रहूर्छन्ती
ण्यत्
प्रहूर्छ्यः - प्रहूर्छ्या
अच्
प्रहूर्छः - प्रहूर्छा
घञ्
प्रहूर्छः
क्तिन्
प्रहूर्तिः


सनादि प्रत्ययाः

उपसर्गाः