कृदन्तरूपाणि - सु + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुबाबदनम्
अनीयर्
सुबाबदनीयः - सुबाबदनीया
ण्वुल्
सुबाबादकः - सुबाबादिका
तुमुँन्
सुबाबदितुम्
तव्य
सुबाबदितव्यः - सुबाबदितव्या
तृच्
सुबाबदिता - सुबाबदित्री
ल्यप्
सुबाबद्य
क्तवतुँ
सुबाबदितवान् - सुबाबदितवती
क्त
सुबाबदितः - सुबाबदिता
शतृँ
सुबाबदन् - सुबाबदती
ण्यत्
सुबाबाद्यः - सुबाबाद्या
अच्
सुबाबदः - सुबाबदा
घञ्
सुबाबादः
सुबाबदा


सनादि प्रत्ययाः

उपसर्गाः